Thursday, May 6, 2010

बिविध मन्त्र

गायत्री मन्त्र
महामन्त्र

ॐ भूर्भुवस्व: | तत्सवितुर्वरेण्यम् | भर्गो देवस्य धीमहि | धियो यो न: प्रचोदयात् ।

गायत्री मन्त्रको अर्थ

ॐ - जाग्रत, स्वप्न, सुषुप्ति तीनै अवस्थामा साक्षी स्वरुप भै रक्षा गर्ने,

भूः - पृथिवीमा अग्नि स्वरुपले रहने,

भुवः - आकाशमा वायु स्वरुपले रहने,

स्वः - र्स्वर्गमा सूर्य स्वरुपले रहने, (हे परमेश्वर !)

सवितुः - समस्त विश्वमा चेतन स्वरुपले रही सत्कार्यमा प्रेरणा दिने,

देवस्यः - अनन्त कोटि ब्रह्माण्ड रचना गरेर अनन्त लीला गर्ने (हजुरको)

वरेण्यम् - सबैले वरण (स्वीकार) नगरी नहुने,

भर्गः - जन्म र मरणको बीज भुटेर मुक्ति दिने,

तत् - त्यो ज्योति स्वरुपको,

धीमहि - ध्यान गरिरहन सकौं, (सधैं सम्झना गरिरहन सकौं )

यः - जुन हजुरले,

नः - हामी सबैको,

धियः - चित्तका वृत्तिहरुलाई,

प्रचोदयात् - असल कर्ममा लागि रहने प्रेरणा दिनुहोस्



-------------------------------

शब्दको अर्थ


ॐ = ब्रम्ह्म;

भूर्भुवः = पृथ्वी तथा त्यस माथिको सबै;

स्वः = आफ्नो;

तत्सवितुर्वरेण्यं = ------

भर्गो = ------

देवस्य = देवताहरूको;

धीमहि = स्विकार गरून्;

धियो = ज्ञान, विद्वत्;

यो= उनि (ईश्वर) ;

नः= हाम्रो;

प्रचोदयात्= प्रज्वलित गर्नु






श्री गणेश गायत्री मन्त्र

ॐ तत्पुरुषाय विद्‍महे वक्रतुंडाय धीमहि

तन्‍नो दंति प्रचोदयात्‌ ॥


श्री हनुमान गायत्री मन्त्र

ॐ अंजनी जाय विद्‍महे वायुपुत्राय धीमहि

तन्‍नो हनुमान प्रचोदयात्‌ ॥


श्री सूर्य गायत्री मन्त्र

ॐ भास्कराय विद्‍महे महातेजाय धीमहि

तन्‍नो सूर्यः प्रचोदयात्‌ ॥


श्री चन्द्र गायत्री मन्त्र

ॐ क्षीरपुत्राय विद्‍महे अमृततत्त्वाय धीमहि

तन्‍नो चन्द्र: प्रचोदयात्‌ ॥


श्री वरुण गायत्री मन्त्र

ॐ जलबिंबाय विद्‍महे नीलपुष्पाय धीमहि

तन्‍नो अम्बुः प्रचोदयात्‌ ॥


कृष्ण गायत्री मन्त्र

ॐ देवकी नन्दनाय विद्महे वासुदेवाय धीमहि,

तन्‍नो कृष्णः प्रचोदयात्‌ ।






श्रीभागवतसूत्र

आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम्

मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ।

कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम्

एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥






विष्णु मन्त्र

ॐ नमो नारायणाय

ॐ नमो भगवते वासुदेवाय



शांताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गं ।

लक्ष्मीकांतं कमलनयनं योगिभिध्यार्नगम्यं

वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥






सरस्वती मन्त्र

या कुन्देतुतुषारहारधवला या शुभ्रवस्त्रावृता,

या वीणावरदण्डमण्डितकरा या श्वेतपदमासना ।

या ब्रह्माच्युतशंकरप्रभृतिभिर्देवै: सदा वंदिता,

सा माम पातु सरस्वती भगवती नि:शेष जाङ्यापहा॥




कृष्ण मन्त्र

ॐ क्लीं कृष्णाय गोविंदाय गोपीजन वल्लभाय स्वाहा ।

वसुदेव सुतं देवं कंस चाणूरमर्दनं ।

देवकी परमानंदं कृष्णं वंदे जगद्गुरुं ॥

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥






महा मृत्युञ्जय मन्त्र

ओम त्र्यम्बकं यजामहे सुगन्धिं पुष्टिबर्धनम्

उर्वारूकमिव बन्धनान् मृत्योर्मुक्षीय मा मृतात्

अर्थ

समस्त संसराको पालनकर्ता

तीन नेत्र भएका शिवको हामी आरधना गर्दछौं ।

विश्वमा सरभि फैलाउने भगवान शिव

मृत्युबाट होईन मोक्षबाट हामीलाई मुक्ति दिलाउनुहोस् । ।




देवी मन्त्र

"सर्वमङ्लमङ्ल्ये शिवे सर्वार्थसाधिके। शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते।।"




मन्त्र पुष्पांजली

ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्| ते हं नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ॐ राजाधिराजाय प्रसह्ये साहिने | नमो वयं वैश्रवणाय कुर्महे स मे कामान्कामकामाय मह्यम्| कामेश्वरो वैश्रवणो ददातु| कुबेराय वैश्रवणाय | महाराजाय नम: ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्सार्वभौम: सार्वायुष आंतादापरार्धात्पृथिव्यै समुद्रपर्यंता या एकराळिति तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्गृहे आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति




शान्ति मन्त्र

ॐ द्यौ: शान्तिरन्तरिक्षँ शान्ति: पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति: । वनस्पतये: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति: सर्वँ शान्ति: शान्तिरेव शान्ति: सा मा शान्तिरेधि
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

------------------------------------

ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।
॥ ॐ शान्ति: शान्ति: शान्ति: ॥




स्नान मन्त्र

गंगे च यमुने चैव गोदावरी सरस्वती ।

नर्मदे सिन्धु कावेरी जले अस्मिन् सन्निधिम् कुरु ॥




भोजन मन्त्र

ब्रहमार्पणं ब्रहमहविर्‌ब्रहमाग्नौ ब्रहमणा हुतम् ।

ब्रहमैव तेन गन्तव्यं ब्रहमकर्मसमाधिना ॥

ॐ सह नाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु ।

मा विद्‌विषावहै ॥

॥ ॐ शान्ति: शान्ति: शान्ति: ॥




असतो मा सद्गमय

ॐ असतो मा सद्गमय ।

तमसो मा ज्योतिर्गमय ।।

मृत्योर्मामृतं गमय ।

॥ ॐ शान्ति: शान्ति: शान्ति: ॥


अर्थ

ॐ असत्यबाट सत्य तर्फ,

अंध्यारोबाट उज्यालो तर्फ ।

मृत्युबाट जीवन तर्फ,

ॐ शान्ति शान्ति शान्ति ।।




रक्षाबन्धन मन्त्र

येनबद्धो बली राजा दानवेन्द्रो महावलः ।

तेन त्वां प्रतिबध्नामि रक्षे माचल मा चल ॥

अर्थ

अर्थात जुन भगवानले अति बलियो दानवराज बलीलाई रक्षा गर्नु भयो त्यही रक्षकमन्त्रले म तिमीलाई बन्धन गर्छु । हे रक्षासुत्र निश्चल भई रक्षा गरिरहनू ।

No comments:

Post a Comment