गायत्री मन्त्र
महामन्त्र
ॐ भूर्भुवस्व: | तत्सवितुर्वरेण्यम् | भर्गो देवस्य धीमहि | धियो यो न: प्रचोदयात् ।
गायत्री मन्त्रको अर्थ
ॐ - जाग्रत, स्वप्न, सुषुप्ति तीनै अवस्थामा साक्षी स्वरुप भै रक्षा गर्ने,
भूः - पृथिवीमा अग्नि स्वरुपले रहने,
भुवः - आकाशमा वायु स्वरुपले रहने,
स्वः - र्स्वर्गमा सूर्य स्वरुपले रहने, (हे परमेश्वर !)
सवितुः - समस्त विश्वमा चेतन स्वरुपले रही सत्कार्यमा प्रेरणा दिने,
देवस्यः - अनन्त कोटि ब्रह्माण्ड रचना गरेर अनन्त लीला गर्ने (हजुरको)
वरेण्यम् - सबैले वरण (स्वीकार) नगरी नहुने,
भर्गः - जन्म र मरणको बीज भुटेर मुक्ति दिने,
तत् - त्यो ज्योति स्वरुपको,
धीमहि - ध्यान गरिरहन सकौं, (सधैं सम्झना गरिरहन सकौं )
यः - जुन हजुरले,
नः - हामी सबैको,
धियः - चित्तका वृत्तिहरुलाई,
प्रचोदयात् - असल कर्ममा लागि रहने प्रेरणा दिनुहोस्
-------------------------------
शब्दको अर्थ
ॐ = ब्रम्ह्म;
भूर्भुवः = पृथ्वी तथा त्यस माथिको सबै;
स्वः = आफ्नो;
तत्सवितुर्वरेण्यं = ------
भर्गो = ------
देवस्य = देवताहरूको;
धीमहि = स्विकार गरून्;
धियो = ज्ञान, विद्वत्;
यो= उनि (ईश्वर) ;
नः= हाम्रो;
प्रचोदयात्= प्रज्वलित गर्नु
श्री गणेश गायत्री मन्त्र
ॐ तत्पुरुषाय विद्महे वक्रतुंडाय धीमहि
तन्नो दंति प्रचोदयात् ॥
श्री हनुमान गायत्री मन्त्र
ॐ अंजनी जाय विद्महे वायुपुत्राय धीमहि
तन्नो हनुमान प्रचोदयात् ॥
श्री सूर्य गायत्री मन्त्र
ॐ भास्कराय विद्महे महातेजाय धीमहि
तन्नो सूर्यः प्रचोदयात् ॥
श्री चन्द्र गायत्री मन्त्र
ॐ क्षीरपुत्राय विद्महे अमृततत्त्वाय धीमहि
तन्नो चन्द्र: प्रचोदयात् ॥
श्री वरुण गायत्री मन्त्र
ॐ जलबिंबाय विद्महे नीलपुष्पाय धीमहि
तन्नो अम्बुः प्रचोदयात् ॥
कृष्ण गायत्री मन्त्र
ॐ देवकी नन्दनाय विद्महे वासुदेवाय धीमहि,
तन्नो कृष्णः प्रचोदयात् ।
श्रीभागवतसूत्र
आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम्
मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ।
कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम्
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥
विष्णु मन्त्र
ॐ नमो नारायणाय
ॐ नमो भगवते वासुदेवाय
शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गं ।
लक्ष्मीकांतं कमलनयनं योगिभिध्यार्नगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
सरस्वती मन्त्र
या कुन्देतुतुषारहारधवला या शुभ्रवस्त्रावृता,
या वीणावरदण्डमण्डितकरा या श्वेतपदमासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवै: सदा वंदिता,
सा माम पातु सरस्वती भगवती नि:शेष जाङ्यापहा॥
कृष्ण मन्त्र
ॐ क्लीं कृष्णाय गोविंदाय गोपीजन वल्लभाय स्वाहा ।
वसुदेव सुतं देवं कंस चाणूरमर्दनं ।
देवकी परमानंदं कृष्णं वंदे जगद्गुरुं ॥
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥
महा मृत्युञ्जय मन्त्र
ओम त्र्यम्बकं यजामहे सुगन्धिं पुष्टिबर्धनम्
उर्वारूकमिव बन्धनान् मृत्योर्मुक्षीय मा मृतात्
अर्थ
समस्त संसराको पालनकर्ता
तीन नेत्र भएका शिवको हामी आरधना गर्दछौं ।
विश्वमा सरभि फैलाउने भगवान शिव
मृत्युबाट होईन मोक्षबाट हामीलाई मुक्ति दिलाउनुहोस् । ।
देवी मन्त्र
"सर्वमङ्लमङ्ल्ये शिवे सर्वार्थसाधिके। शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते।।"
मन्त्र पुष्पांजली
ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्| ते हं नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ॐ राजाधिराजाय प्रसह्ये साहिने | नमो वयं वैश्रवणाय कुर्महे स मे कामान्कामकामाय मह्यम्| कामेश्वरो वैश्रवणो ददातु| कुबेराय वैश्रवणाय | महाराजाय नम: ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्सार्वभौम: सार्वायुष आंतादापरार्धात्पृथिव्यै समुद्रपर्यंता या एकराळिति तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्गृहे आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति
शान्ति मन्त्र
ॐ द्यौ: शान्तिरन्तरिक्षँ शान्ति: पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति: । वनस्पतये: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति: सर्वँ शान्ति: शान्तिरेव शान्ति: सा मा शान्तिरेधि
॥ ॐ शान्ति: शान्ति: शान्ति: ॥
------------------------------------
ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।
॥ ॐ शान्ति: शान्ति: शान्ति: ॥
स्नान मन्त्र
गंगे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जले अस्मिन् सन्निधिम् कुरु ॥
भोजन मन्त्र
ब्रहमार्पणं ब्रहमहविर्ब्रहमाग्नौ ब्रहमणा हुतम् ।
ब्रहमैव तेन गन्तव्यं ब्रहमकर्मसमाधिना ॥
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु ।
मा विद्विषावहै ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥
असतो मा सद्गमय
ॐ असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।।
मृत्योर्मामृतं गमय ।
॥ ॐ शान्ति: शान्ति: शान्ति: ॥
अर्थ
ॐ असत्यबाट सत्य तर्फ,
अंध्यारोबाट उज्यालो तर्फ ।
मृत्युबाट जीवन तर्फ,
ॐ शान्ति शान्ति शान्ति ।।
रक्षाबन्धन मन्त्र
येनबद्धो बली राजा दानवेन्द्रो महावलः ।
तेन त्वां प्रतिबध्नामि रक्षे माचल मा चल ॥
अर्थ
अर्थात जुन भगवानले अति बलियो दानवराज बलीलाई रक्षा गर्नु भयो त्यही रक्षकमन्त्रले म तिमीलाई बन्धन गर्छु । हे रक्षासुत्र निश्चल भई रक्षा गरिरहनू ।
Thursday, May 6, 2010
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment