Thursday, May 6, 2010

शिवपन्चाक्षरस्तोत्रं / कालभैरवाष्टकम

नागेन्द्रहाराय त्रिलोचनाय
भस्मान्गरागाय महेश्वराय |
नित्याय शुद्धाय दिगम्बराय
तस्मै 'न'काराय नमःशिवाय || १ ||

मन्दाकिनीसलिल्चन्दनचर्चिताय
नन्दीश्वरममथनाथमहेश्वराय |
मन्दारपुष्प्बहुपुष्पसुपूजिताय
तस्मै 'म'काराय नमःशिवाय || २ ||

शिवाय गौरीवदनाब्जवृन्द
सूर्याय दक्षाद्वरनाशकाय |
श्रीनीलकण्ठाय वृषद्वजाय
तस्मै 'शि'काराय नमःशिवाय || ३ ||

वसिष्ठकुम्भोद्भवगौतमार्य
मुनीन्द्रदेवार्चितशेखराय |
चन्द्रार्कवैश्वानरलोचनाय
तस्मै 'व'काराय नमःशिवाय || ४ ||

यक्षस्वरुपाय जटाधराय
पिनाकहस्ताय सनातनाय |
दिव्याय देवाय दिगम्बराय
तस्मै 'य'काराय नमःशिवाय || ५ ||

पन्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ |
शिवलोकमवाप्नोति शिवेन सह मोदते || ६ ||

इति श्रीमच्छन्कराचार्यविरचितं शिवपन्चाक्षरस्तोत्रं सम्पुर्णम |
..........................................................................................................................................................................
कालभैरवाष्टकम


देवराज्य_सेव्यमान_पावनाघ्रिपंकजम्
व्यालयज्ञ_सूत्रमिंदू_शेखरं कृपाकरम्|
नारदादि_योगिवृंद वंदितं दिगंबरम्
काशिकापुराधिनाथ कालभैरवम् भजे|

भानुकोटिभास्करं भवाब्दितारकं परं
नीलकण्ठमीप्सिथार्थ_दायकं त्रिलोचनम|
कालकाल_मम्बुजाक्षमक्ष_शूलमक्षरं
काशिकापुराधिनाथ कालभैरवम् भजे|

शूलटंक_पाशदण्ड_पाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम|
भीमविक्रम प्रभुं विचित्र तांडवप्रियं
काशिकापुराधिनाथ कालभैरवम् भजे|

भुक्तिमुक्ति_दायकं प्रशस्तलोकविग्रहं
भक्तवस्तलं स्थितं समस्तलोकविग्रहं|
विनिकण्वन्मनोज्ञ्_हेम्_किंकिणीलस्तकटिं
काशिकापुराधिनाथ कालभैरवम् भजे|

धर्मसेतू_पालकं त्वधर्ममार्ग्_नाशकम्
कर्मपाशमोचकम् सुशर्मदारकम् विभुम्|
स्वर्णवर्ण_शेष्_पाश_शोभितांगमण्डलं
काशिकापुराधिनाथ कालभैरवम् भजे|

रत्नपादुकाप्रभाभिराम_पाद_युग्मकम्
नित्यमद्वितीयमिष्ट दैवतं निरंजनम्|
मृत्यु दर्प नाशनं करालदंष्ट्र मोक्षणम्
काशिकापुराधिनाथ कालभैरवम् भजे|

अट्टहास_भिन्नपद्म_जाण्ड्_कोश_संततिं
दृष्टिपात_नष्टपाप_जालमुग्र_शासनं
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापुराधिनाथ कालभैरवम् भजे|

भूतसंघनायकं विशालकिर्तीदायकं
काशिवास_लोकपुण्यपापशोधकं विभुम्|
नितिमार्गकोविदम् पुरातनम् जगत्पतिं
काशिकापुराधिनाथ कालभैरवम् भजे|

कालभैरवाष्टकम् पठन्ति ये मनोहरं
ज्ञानमुक्ति साधनम् विचित्रपुण्यवर्धनम्|
शोक_मोह्_दैन्य_लोभ_कोपताप्_नाशनम्
प्रयान्ति कालभैरवांघ्रिसन्निधिम् नरा धृवम्
काशिकापुराधिनाथ कालभैरवम् भजे|
.........................................................................................................................................................................
वन्दे मातरम्।
सुजलाम् सुफलाम् मलयजशीतलाम्।
शस्यश्यामलाम् मातरम् वन्दे मातरम्॥
शुभ्रज्योत्स्ना पुलकितयामिनीम्
फुल्लकुसुमितद्रुमदलशोभिनीम्।
सुहासिनीम् सुमधुरभाषिणीम्
सुखदां वरदाम् मातरं॥
वन्दे मातरम्।
.....................................................................................
रामरक्षा स्तोत्रम्

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः।
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम्
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर॥

No comments:

Post a Comment